Vīratantra - Mātṛsthāpanavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004701

Manuscript No.

RE20058ddd

Title Alternate Script

वीरतन्त्र - मातृस्थापनविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

166a - 168a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

Similar to Cat. no. 376.1 at the beginning

Manuscript Beginning

praṇamya śirasā devaṃ brahma[ā] pṛcchati śaṃkaram। mātṛṇāṃ sthāpanaṃ ki[ṃ] vā tat sarvaṃ brūhi me prabho। īśvaraḥ: tat sarvam akhilaṃ vakṣye śṛṇuṣva catur ānanam( )। brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā। māheśvarī tathendrāṇī cāmuṇḍā vīrabhadrakam।

Manuscript Ending

kartā[ṛ]vittānusāreṇa yathāvibhavadakṣiṇā। māt.ṟṇāṃ sthāpanaṃ proktaṃ kumārasthāpanaṃ śṛṇu। iti vīratantre ṣaṭsahasrasaṃhitāyāṃ mātṛsthāpanapaṭalo'ṣṭacatvāriṃśat paṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.56

Key

manuscripts_004701

Reuse

License

Cite as

Vīratantra - Mātṛsthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381850