Kāraṇāgama - Bhogāṅgaśaktisthāpanavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004692

Manuscript No.

RE20058aaa

Title Alternate Script

कारणागम - भोगाङ्गशक्तिस्थापनविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

157b - 159b

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.38

Manuscript Beginning

bhogāṅgaśakter vidhivat sthāpanaṃ vakṣyate kramāt। sarvalokahitaṃ puṇyaṃ sarvakāmyaphalapradam। āyuṣkaraṃ dhanakaraṃ śrīsaubhāgyakaraṃ param। putrapradam aputrāṇāṃ bhogamokṣaphālapradam।

Manuscript Ending

anyebhyo sarvalokebhyo dakṣiṇāṃ dāpayet tataḥ। brā[hmaṇān] bhojayitvātha maheśāṃs tu prapūjayet। evaṃ yaḥ kurute martyaḥ sa puṇāṃ gatim āpnuyāt। rājyārthī rājyam āpnoti mokṣārthī mokṣam āpnuyāt। iti śrīmat kāraṇe pratiṣṭhātantre bhogaśaktisthāpanavidhipaṭalaḥ। śrīsahāyadāmne namaḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.53

Key

manuscripts_004692

Reuse

License

Cite as

Kāraṇāgama - Bhogāṅgaśaktisthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381841