Kāraṇāgama - Bhogāṅgaśaktisthāpanavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004692

Manuscript No.
RE20058aaa
Title Alternate Script
कारणागम - भोगाङ्गशक्तिस्थापनविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
157b - 159b
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.38
Manuscript Beginning
bhogāṅgaśakter vidhivat sthāpanaṃ vakṣyate kramāt। sarvalokahitaṃ puṇyaṃ sarvakāmyaphalapradam। āyuṣkaraṃ dhanakaraṃ śrīsaubhāgyakaraṃ param। putrapradam aputrāṇāṃ bhogamokṣaphālapradam।
Manuscript Ending
anyebhyo sarvalokebhyo dakṣiṇāṃ dāpayet tataḥ। brā[hmaṇān] bhojayitvātha maheśāṃs tu prapūjayet। evaṃ yaḥ kurute martyaḥ sa puṇāṃ gatim āpnuyāt। rājyārthī rājyam āpnoti mokṣārthī mokṣam āpnuyāt। iti śrīmat kāraṇe pratiṣṭhātantre bhogaśaktisthāpanavidhipaṭalaḥ। śrīsahāyadāmne namaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.53
Key
manuscripts_004692
Reuse
License
Cite as
Kāraṇāgama - Bhogāṅgaśaktisthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381841