Cintyāgama - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004734

Manuscript No.
RE20058s
Title Alternate Script
चिन्त्यागम - जीर्णोद्धारविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
52b - 53a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.22
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। doṣoktaśamanārthaṃ ca bhogamokṣaphalapradam। śiraḥkaṇṭham uraḥkukṣibāhū caiva kaṭisthale। etānyaṅgāni kathyante upāṅgāni pravakṣya[n]te।
Manuscript Ending
pratyaṅgāni vihīnāni śīghraṃ sandhānam ācaret। puṇyāhaprokṣaṇaṃ kāryaṃ prokṣaṇaṃ pañcagavyakam। etānyuktāni lohasya berasyaiva tu yatra ca। anyakāryāṇi śailānāṃ mucyante yatra tat param। uktānāmuṣṭi[anuṣṭhi?]tānāṃ ca puṇyāhaṃ pañcagavyakam। anyeṣāṃ caiva coktānāṃ samprokṣaṇam athācaret। iti cintye jīrṇoddhāravidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.19
Key
manuscripts_004734
Reuse
License
Cite as
Cintyāgama - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381883