Bhīmasaṁhitā: Nityāgnikāryavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004739

Manuscript No.

RE20058uu

Title Alternate Script

भीमसंहिता: नित्याग्निकार्यविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

1

Folio Range of Text

127a - b

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no.386.47

Manuscript Beginning

atha vakṣye viśeṣeṇa nityāgniyajanaṃ kramāt। vidhinā sthāpayed agniṃ pāvakaṃ pacanālaye। padmaṃ vā caturaśraṃ vā mekhalātrayasaṃyutam। prāk sūtraṃ tu nyaset pūrvaṃ madhye tad dakṣiṇottare।

Manuscript Ending

ācamyātha punaḥ kuryāt āpo hiṣṭheti prokṣaṇam। tato garbhagṛhaṃ gatvā śeṣakarmāṇi kārayet। nityāgnikāryam evoktaṃ nityotsavavidhi[ṃ] śṛṇu। iti bhīmasaṃhitāyāṃ pratiṣṭhātantre kriyāpāde nityāgnikāryavidhi[ḥ] ṣaṭ tiṃśat paṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.47

Key

manuscripts_004739

Reuse

License

Cite as

Bhīmasaṁhitā: Nityāgnikāryavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381888