Bhīmasaṁhitā: Nityāgnikāryavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004739

Manuscript No.
RE20058uu
Title Alternate Script
भीमसंहिता: नित्याग्निकार्यविधि
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
1
Folio Range of Text
127a - b
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no.386.47
Manuscript Beginning
atha vakṣye viśeṣeṇa nityāgniyajanaṃ kramāt। vidhinā sthāpayed agniṃ pāvakaṃ pacanālaye। padmaṃ vā caturaśraṃ vā mekhalātrayasaṃyutam। prāk sūtraṃ tu nyaset pūrvaṃ madhye tad dakṣiṇottare।
Manuscript Ending
ācamyātha punaḥ kuryāt āpo hiṣṭheti prokṣaṇam। tato garbhagṛhaṃ gatvā śeṣakarmāṇi kārayet। nityāgnikāryam evoktaṃ nityotsavavidhi[ṃ] śṛṇu। iti bhīmasaṃhitāyāṃ pratiṣṭhātantre kriyāpāde nityāgnikāryavidhi[ḥ] ṣaṭ tiṃśat paṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.47
Key
manuscripts_004739
Reuse
License
Cite as
Bhīmasaṁhitā: Nityāgnikāryavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381888