Kāraṇāgama - Puṇyāhavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004696

Manuscript No.

RE20058c

Title Alternate Script

कारणागम - पुण्याहविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

5

Folio Range of Text

20b - 24b

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The colophon attributes this text to the kāraṇāgama but it is different from the treatment in ch. 34 of the printed edition (CP)

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi puṇyāhaṃ tu vidhīyate। pukāraṃ pāpanāśaṃ syāt ṇyakāraṃ dehaśuddhidam। hakāraṃ sthānaśuddhiṃ syāt puṇyāhantu vidhīyate। sarvapāpavinirmuktas sarva.....ṣasyavardhanam। sarvaroganivṛtyarthaṃ sarvaśāntikaraṃ śubham।

Manuscript Ending

puṇyāhaphalam evoktaṃ sarvajātis tathaiva ca। ādiśaivena kartavyaṃ puṇyāhaṃ vācayet tataḥ। gocarmamātravipulaṃ kuśāgraṃ pāṇiśodhanam। māṣamagnajalaṃ grāhyaṃ dehaśuddhiṃ tathaiva ca। puṇyāhavidhiḥ proktaḥ pañcagavyavidhiṃ śṛṇu। iti kāraṇe pratiṣṭhātantre puṇyāhavidhipaṭalaḥ। śrītanunātheśvarapūjāyogyatākLptivibhṛtā deyva'sikhāmaṇilikhitaḥ puṇyāhasya vidhiḥ। śubham astu। sahāyadāmne namaḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.3

Key

manuscripts_004696

Reuse

License

Cite as

Kāraṇāgama - Puṇyāhavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381845