Kāraṇāgama - Puṇyāhavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004696

Manuscript No.
RE20058c
Title Alternate Script
कारणागम - पुण्याहविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
5
Folio Range of Text
20b - 24b
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The colophon attributes this text to the kāraṇāgama but it is different from the treatment in ch. 34 of the printed edition (CP)
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi puṇyāhaṃ tu vidhīyate। pukāraṃ pāpanāśaṃ syāt ṇyakāraṃ dehaśuddhidam। hakāraṃ sthānaśuddhiṃ syāt puṇyāhantu vidhīyate। sarvapāpavinirmuktas sarva.....ṣasyavardhanam। sarvaroganivṛtyarthaṃ sarvaśāntikaraṃ śubham।
Manuscript Ending
puṇyāhaphalam evoktaṃ sarvajātis tathaiva ca। ādiśaivena kartavyaṃ puṇyāhaṃ vācayet tataḥ। gocarmamātravipulaṃ kuśāgraṃ pāṇiśodhanam। māṣamagnajalaṃ grāhyaṃ dehaśuddhiṃ tathaiva ca। puṇyāhavidhiḥ proktaḥ pañcagavyavidhiṃ śṛṇu। iti kāraṇe pratiṣṭhātantre puṇyāhavidhipaṭalaḥ। śrītanunātheśvarapūjāyogyatākLptivibhṛtā deyva'sikhāmaṇilikhitaḥ puṇyāhasya vidhiḥ। śubham astu। sahāyadāmne namaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.3
Key
manuscripts_004696
Reuse
License
Cite as
Kāraṇāgama - Puṇyāhavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381845