Skandapurāṇa - Kedāravratamāhātmya
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Paurāṇika, Vrata
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004723

Manuscript No.
RE20058mm
Title Alternate Script
स्कन्दपुराण - केदारव्रतमाहात्म्य
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
7
Folio Range of Text
91a - 97a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
This text describes the greatness of observing the kedāravrata. It forms part of the skandapurāṇa
Manuscript Beginning
kedāravratamāhātmyaṃ sarvakalyāṇakāraṇam। pravakṣyāmi jagd bhūtyai munipravaranirmitam। yat bhavānyai purā proktaṃ gautamena maharṣiṇā। ātaṃ śaṃkaradehārdhaṃ devyā yad vratacaryayā।
Manuscript Ending
yaḥ pumān asya varado bhavet kedāranāyakaḥ। āyuḥkaraṃ puṣṭikaraṃ śrīkaraṃ ca yaśaskaram। mahādevyai samuddiṣṭaṃ gautamena mahātmanā। ātmano hitam ākāṅkṣan vratam etat samācaret। mahatīṃ sampadaṃ prāpya śivloke mahīyate। iti skānde purāṇe kedāravratamāhātmyaṃ samāptam। hariḥ om। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.39
Key
manuscripts_004723
Reuse
License
Cite as
Skandapurāṇa - Kedāravratamāhātmya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381872