Suprabhedāgama - Jaṭibandhanavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004748

Manuscript No.
RE20058z
Title Alternate Script
सुप्रभेदागम - जटिबन्धनविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
59b - 61a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.30
Manuscript Beginning
atha vakṣye viśeṣeṇa jaṭibandhanam ucyate। āyur ārogyajayadam apamṛtyuvināśanam। sarvasampat karaṃ nṛṇāṃ sarvasaukhyaphalapradam। bandhane tu yad āśliṣṭe sadya[s] sandhānam ācaret।
Manuscript Ending
yathāvittānusareṇa dakṣiṇāṃ sampradāya ca। annavastrāditāmbūlaiḥ sthānasambhāvanādiṣu। dattvā vibhavasāreṇa yathā prītipuras saraiḥ। utsavaṃ ca tataḥ kuryād antarmaṇḍaladeśake। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। iti suprabhede jaṭibandhanavidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.26
Key
manuscripts_004748
Reuse
License
Cite as
Suprabhedāgama - Jaṭibandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381897