Kāraṇāgama - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004730

Manuscript No.

RE20058q

Title Alternate Script

कारणागम - जीर्णोद्धारविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.20

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। sarvapāharaṃ śāntaṃ nṛparāṣṭrasamṛddhidam। mahāṅgam aṅgam upāṅgaṃ pratyaṅgaṃ tu catur vidham। mahāṅgaṃ śīrṣam ityuktam aṅgaṃ gātram iti smṛtam।

Manuscript Ending

upāṅgaṃ ca vihīnaṃ cet kṛtvā sandhānam uttamam। pūrvavat kārayec cheṣam ekonapañcāśatkṛtam। pratyaṅgaṃ ca vihīnaṃ cet kṛtvā sanshānam uttamam। pūrvavat kārayec cheṣaṃ snapanaṃ pañcapañcakam। uktakarmāṇi sarvāṇi kārayet tad anantaram। viparītaṃ na kartavyaṃ kṛtaṃ cet kartṛnāśanam। tad doṣaśamanārthāya samprokṣaṇam athācaret। iti kāraṇe pratiṣṭhātantre jīrṇoddhārapaṭalaḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.17

Key

manuscripts_004730

Reuse

License

Cite as

Kāraṇāgama - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381879