Kāraṇāgama - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004730

Manuscript No.
RE20058q
Title Alternate Script
कारणागम - जीर्णोद्धारविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.20
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। sarvapāharaṃ śāntaṃ nṛparāṣṭrasamṛddhidam। mahāṅgam aṅgam upāṅgaṃ pratyaṅgaṃ tu catur vidham। mahāṅgaṃ śīrṣam ityuktam aṅgaṃ gātram iti smṛtam।
Manuscript Ending
upāṅgaṃ ca vihīnaṃ cet kṛtvā sandhānam uttamam। pūrvavat kārayec cheṣam ekonapañcāśatkṛtam। pratyaṅgaṃ ca vihīnaṃ cet kṛtvā sanshānam uttamam। pūrvavat kārayec cheṣaṃ snapanaṃ pañcapañcakam। uktakarmāṇi sarvāṇi kārayet tad anantaram। viparītaṃ na kartavyaṃ kṛtaṃ cet kartṛnāśanam। tad doṣaśamanārthāya samprokṣaṇam athācaret। iti kāraṇe pratiṣṭhātantre jīrṇoddhārapaṭalaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.17
Key
manuscripts_004730
Reuse
License
Cite as
Kāraṇāgama - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381879