Sahasrāgama - Makuṭābhiṣekavetradānavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Abhiṣeka

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004700

Manuscript No.

RE20058dd

Title Alternate Script

सहस्रागम - मकुटाभिषेकवेत्रदानविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

63b - 65a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

This text briefly gives the procedure for the giving of the canestick (sceptre?) by the preceptor to the king (his disciple?) on the occasion of his abhiṣeka (coronation). Though the colophon mentions the source of this text as the sahasrāgama this is not found in any of the IFP.T.Mss. of this āgama. IFP.T.4, of the aṃśumadāgama, pp. 364-367, treats thsi topic in a different manner

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi makuṭasyābhiṣecanam। āyur ārogyajadam apamṛtyuvināśanam। sarvaśtrukṣayakaraṃ sarvāriṣṭanivāraṇam। kīrtidaṃ vijayaṃ puṇyaṃ parasenāpalāyanam। yasmin deśe purā śambhuḥ rājyatantraṃ karoti ca। tasmin deśe tu nṛpatiḥ kārayed deśikena tu।

Manuscript Ending

dīnāndhakṛpaṇāīnām annavastrādikaṃ dadet। kārāgṛhe ca ye baddhās tān muktanigalān kuru। evaṃ yaḥ kurute martyaḥ akhaṇḍaisvaryam āpnuyāt। rājyārthī rājyam āpnoti putrārthī labhate sutam। kāmyārthī kāmyam āpnoti mokṣārthī mokṇam āpnuyāt। iti sahasrāgame makuṭābhiṣekavetradānavidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.30

Key

manuscripts_004700

Reuse

License

Cite as

Sahasrāgama - Makuṭābhiṣekavetradānavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381849