Sahasrāgama - Makuṭābhiṣekavetradānavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Abhiṣeka
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004700

Manuscript No.
RE20058dd
Title Alternate Script
सहस्रागम - मकुटाभिषेकवेत्रदानविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
63b - 65a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
This text briefly gives the procedure for the giving of the canestick (sceptre?) by the preceptor to the king (his disciple?) on the occasion of his abhiṣeka (coronation). Though the colophon mentions the source of this text as the sahasrāgama this is not found in any of the IFP.T.Mss. of this āgama. IFP.T.4, of the aṃśumadāgama, pp. 364-367, treats thsi topic in a different manner
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi makuṭasyābhiṣecanam। āyur ārogyajadam apamṛtyuvināśanam। sarvaśtrukṣayakaraṃ sarvāriṣṭanivāraṇam। kīrtidaṃ vijayaṃ puṇyaṃ parasenāpalāyanam। yasmin deśe purā śambhuḥ rājyatantraṃ karoti ca। tasmin deśe tu nṛpatiḥ kārayed deśikena tu।
Manuscript Ending
dīnāndhakṛpaṇāīnām annavastrādikaṃ dadet। kārāgṛhe ca ye baddhās tān muktanigalān kuru। evaṃ yaḥ kurute martyaḥ akhaṇḍaisvaryam āpnuyāt। rājyārthī rājyam āpnoti putrārthī labhate sutam। kāmyārthī kāmyam āpnoti mokṣārthī mokṇam āpnuyāt। iti sahasrāgame makuṭābhiṣekavetradānavidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.30
Key
manuscripts_004700
Reuse
License
Cite as
Sahasrāgama - Makuṭābhiṣekavetradānavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381849