Kāmikabhedāgama - Jaṭibandhanavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004747

Manuscript No.

RE20058yy

Title Alternate Script

कामिकभेदागम - जटिबन्धनविधि

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

152b - 155a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.34

Manuscript Beginning

atha vakṣye viśeṣeṇa jaṭibandhanavidhikramam। āyur ārogyajayadam apamṛtyuvināśanam। sarvasampatkaraṃ n.ṟṇāṃ rājñāṃ vijayakāraṇam। sarvaśatrukṣyārthaṃ ca sarvābhīṣṭaphalapradam।

Manuscript Ending

pratyahaṃ śāntihomaiś ca snapanair bhojanair yathā। evaṃ maṇḍalaparyantaṃ māsaṃ vā pakṣam eva vā। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। putrārthī putram āpnoti dhanārthī dhanam āpnuyāt। rājyārthī rājyam āpnoti mokṣārthī mokṣam āpnuyāt। iti kāmikabhede pratiṣṭhātantre jaṭibandhanavidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.51

Key

manuscripts_004747

Reuse

License

Cite as

Kāmikabhedāgama - Jaṭibandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381896