Kāmikabhedāgama - Jaṭibandhanavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004747

Manuscript No.
RE20058yy
Title Alternate Script
कामिकभेदागम - जटिबन्धनविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
152b - 155a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.34
Manuscript Beginning
atha vakṣye viśeṣeṇa jaṭibandhanavidhikramam। āyur ārogyajayadam apamṛtyuvināśanam। sarvasampatkaraṃ n.ṟṇāṃ rājñāṃ vijayakāraṇam। sarvaśatrukṣyārthaṃ ca sarvābhīṣṭaphalapradam।
Manuscript Ending
pratyahaṃ śāntihomaiś ca snapanair bhojanair yathā। evaṃ maṇḍalaparyantaṃ māsaṃ vā pakṣam eva vā। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। putrārthī putram āpnoti dhanārthī dhanam āpnuyāt। rājyārthī rājyam āpnoti mokṣārthī mokṣam āpnuyāt। iti kāmikabhede pratiṣṭhātantre jaṭibandhanavidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.51
Key
manuscripts_004747
Reuse
License
Cite as
Kāmikabhedāgama - Jaṭibandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381896