Bimbāgama - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004722

Manuscript No.

RE20058m

Title Alternate Script

बिम्बागम - जीर्णोद्धारविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

1

Folio Range of Text

46a - b

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.16

Manuscript Beginning

ataḥ paraṃ pravakṣyā[mi] jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ rājarāṣṭrasamṛddhidam। śailajaṃ mṛnmayaṃ caiva lohajaṃ dārujaṃ tathā। mahā .....ġasyāṅgapratyaṅga upāṅgaṃ ca catur vidham। uktam uttamamadhyādi adhamādhamakaṃ bhavet।

Manuscript Ending

lohajapratimādīnāṃ yat kāle jīrṇam eva ca। sandhānaṃ kārayed dhīmān pratyaṅgopāṅgake। ghaṭṭayet galabhaṅge ca tuṇḍabhaṅgaṃ vinā punaḥ। tato mantrī.........śeṣeṇa samprokṣaṇam athā[ca]ret। ācāryaṃ pūjayet paścāt vastrahemāṅgulīyakaiḥ। kaṭakaiḥ kuṇḍalai[ś cai]va kaṭisūtrair viśeṣataḥ। bha[ktā]nāṃ paricārāṇāṃ yathāśakti ca dakṣiṇā॥ iti bimbāgame jīrṇoddhārapaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.13

Key

manuscripts_004722

Reuse

License

Cite as

Bimbāgama - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381871