Bimbāgama - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004722

Manuscript No.
RE20058m
Title Alternate Script
बिम्बागम - जीर्णोद्धारविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
1
Folio Range of Text
46a - b
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.16
Manuscript Beginning
ataḥ paraṃ pravakṣyā[mi] jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ rājarāṣṭrasamṛddhidam। śailajaṃ mṛnmayaṃ caiva lohajaṃ dārujaṃ tathā। mahā .....ġasyāṅgapratyaṅga upāṅgaṃ ca catur vidham। uktam uttamamadhyādi adhamādhamakaṃ bhavet।
Manuscript Ending
lohajapratimādīnāṃ yat kāle jīrṇam eva ca। sandhānaṃ kārayed dhīmān pratyaṅgopāṅgake। ghaṭṭayet galabhaṅge ca tuṇḍabhaṅgaṃ vinā punaḥ। tato mantrī.........śeṣeṇa samprokṣaṇam athā[ca]ret। ācāryaṃ pūjayet paścāt vastrahemāṅgulīyakaiḥ। kaṭakaiḥ kuṇḍalai[ś cai]va kaṭisūtrair viśeṣataḥ। bha[ktā]nāṃ paricārāṇāṃ yathāśakti ca dakṣiṇā॥ iti bimbāgame jīrṇoddhārapaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.13
Key
manuscripts_004722
Reuse
License
Cite as
Bimbāgama - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381871