Ajitamahātantra - Vāstupūjā
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Śilpa
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004721

Manuscript No.
RE20058ll
Title Alternate Script
अजितमहातन्त्र - वास्तुपूजा
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
89a - 91a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 386.43
Manuscript Beginning
ajite vāstupūjām āha। ataḥ param idaṃ vakṣye vāstupūjāṃ vidhānataḥ। purābhūt puruṣaḥ kaścit bhuvanatrayabhīṣaṇaḥ। bhuvanāni śrīreṇa chādayan bhīmavikramaḥ। taṃ dṛṣṭvā sarvadevāś ca bhītā hyāsuḥ parasparam।
Manuscript Ending
pariṣicya tataś cāgnim udvāsyātha samāpayet। padaṃ prativiśeṣeṇa athavā devavarṇakaiḥ। citrīkṛtya ca sampūjya yathāvad anupūrvaśaḥ। ityajitākhye mahātantre vāstupūjāpaṭalo'ṣṭamaḥ। śivāya namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.38
Key
manuscripts_004721
Reuse
License
Cite as
Ajitamahātantra - Vāstupūjā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381870