Ajitamahātantra - Vāstupūjā

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Śilpa

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004721

Manuscript No.

RE20058ll

Title Alternate Script

अजितमहातन्त्र - वास्तुपूजा

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

89a - 91a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

Similar to Cat. no. 386.43

Manuscript Beginning

ajite vāstupūjām āha। ataḥ param idaṃ vakṣye vāstupūjāṃ vidhānataḥ। purābhūt puruṣaḥ kaścit bhuvanatrayabhīṣaṇaḥ। bhuvanāni śrīreṇa chādayan bhīmavikramaḥ। taṃ dṛṣṭvā sarvadevāś ca bhītā hyāsuḥ parasparam।

Manuscript Ending

pariṣicya tataś cāgnim udvāsyātha samāpayet। padaṃ prativiśeṣeṇa athavā devavarṇakaiḥ। citrīkṛtya ca sampūjya yathāvad anupūrvaśaḥ। ityajitākhye mahātantre vāstupūjāpaṭalo'ṣṭamaḥ। śivāya namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.38

Key

manuscripts_004721

Reuse

License

Cite as

Ajitamahātantra - Vāstupūjā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381870