Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004716

Manuscript No.

RE20058j

Title Alternate Script

स्वायम्भुवागम (उत्तर) - जीर्णोद्धारविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

41a - 42a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.6

Manuscript Beginning

adhunā vidhinā caiva jīrṇoddhāravidhiṃ śṛṇu। liṅgasya pratimāyāṃ ca piṇḍikāyās tathaiva ca। vimānasya ca jīrṇasya navīkaraṇakarma ca। anyeṣāṃ api jīrṇānā[ṃ] valmyarcāviṣṭarādiṣu। jīrṇaṃ utsṛjya......ṭitiṣutyabdatrayāvi[a?]dhi। gatāgataṃ ca kṛtvā tu sthānād ādityamaṇḍalāt।

Manuscript Ending

mūlālayapra[veśānte?] dāruliṅgaṃ ca dāhayet। athavā sadya evaṃ tu jale vāpi sthale'pi vā। śāntihomaṃ tataḥ kṛtvā śāntyantadinasaṃkhyayā। ityuttarasvāyambhuve jīrṇoddhāravidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.10

Key

manuscripts_004716

Reuse

License

Cite as

Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381865