Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004716

Manuscript No.
RE20058j
Title Alternate Script
स्वायम्भुवागम (उत्तर) - जीर्णोद्धारविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
41a - 42a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.6
Manuscript Beginning
adhunā vidhinā caiva jīrṇoddhāravidhiṃ śṛṇu। liṅgasya pratimāyāṃ ca piṇḍikāyās tathaiva ca। vimānasya ca jīrṇasya navīkaraṇakarma ca। anyeṣāṃ api jīrṇānā[ṃ] valmyarcāviṣṭarādiṣu। jīrṇaṃ utsṛjya......ṭitiṣutyabdatrayāvi[a?]dhi। gatāgataṃ ca kṛtvā tu sthānād ādityamaṇḍalāt।
Manuscript Ending
mūlālayapra[veśānte?] dāruliṅgaṃ ca dāhayet। athavā sadya evaṃ tu jale vāpi sthale'pi vā। śāntihomaṃ tataḥ kṛtvā śāntyantadinasaṃkhyayā। ityuttarasvāyambhuve jīrṇoddhāravidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.10
Key
manuscripts_004716
Reuse
License
Cite as
Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381865