Kāśyapa : Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004702

Manuscript No.

RE20058e

Title Alternate Script

काश्यप : जीर्णोद्धारविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

31a - 34a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.1

Manuscript Beginning

jīrṇoddhāravidhiṃ vakṣye sthānahīnāni kālake। sāgare na divāsenacorarogabhayāvahe। kecid ācāryahaste tu tyaktvā deśaṃ vidhīyate। catvāriṃśatiś caiva śatahastaṃ tu kārayet। viṃśatriṃśatibhir daṇḍaiḥ catvāriṃśāntadaṇḍakam। pañcādaśādhikaviṃśat triṃśat rajjos tu vartanāt।

Manuscript Ending

tasmād deśam adeśaṃ vā saṃsthāpya parameśvaram। yajamānecchayā vāpi tatra sthāne viśeṣataḥ। punas saṃsthāpaye[n]mantrī vidhi[nā] pūrvacoditam। sthāpya beraṃ śucau deśe bhavanaṃ kārayet tataḥ। pratiṣṭhākarmakāryeṇa

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.5

Key

manuscripts_004702

Reuse

License

Cite as

Kāśyapa : Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381851