Kāśyapa : Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004702

Manuscript No.
RE20058e
Title Alternate Script
काश्यप : जीर्णोद्धारविधि
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
31a - 34a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.1
Manuscript Beginning
jīrṇoddhāravidhiṃ vakṣye sthānahīnāni kālake। sāgare na divāsenacorarogabhayāvahe। kecid ācāryahaste tu tyaktvā deśaṃ vidhīyate। catvāriṃśatiś caiva śatahastaṃ tu kārayet। viṃśatriṃśatibhir daṇḍaiḥ catvāriṃśāntadaṇḍakam। pañcādaśādhikaviṃśat triṃśat rajjos tu vartanāt।
Manuscript Ending
tasmād deśam adeśaṃ vā saṃsthāpya parameśvaram। yajamānecchayā vāpi tatra sthāne viśeṣataḥ। punas saṃsthāpaye[n]mantrī vidhi[nā] pūrvacoditam। sthāpya beraṃ śucau deśe bhavanaṃ kārayet tataḥ। pratiṣṭhākarmakāryeṇa
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.5
Key
manuscripts_004702
Reuse
License
Cite as
Kāśyapa : Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381851