Kāraṇāgama (Pūrva) - Jīrṇodhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004728

Manuscript No.
RE20058p
Title Alternate Script
कारणागम (पूर्व) - जीर्णोधारविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
48b - 51a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.19
Manuscript Beginning
jīrṇoddhāravidhiṃ vakṣye sarvāriṣṭanivāraṇam। liṅgasya piṇḍikā.......l̤ayasya tu[ta]ruṇālayaliṅgasya par[ivārā?]layasya tu। ......ṣyaiva ca.......ṣām uddhāraṃ cottarakriyā। sphu.....ġninā। [unmattaiś] caiva corair vā nāśite śatrubhis tathā।
Manuscript Ending
dravyotkṛṣṭena kartavyaṃ viparītaṃ na kārayet। evaṃ yaḥ kurute martyā [tyo] labhate mauktikaṃ phalam। ihaiva putravān śrīmān so nte sāyujyam āpnuyāt। yaj jīrṇoddhāraṇāt sadyas sarvapāpavivarjitaḥ। sarvābhīṣṭaṃ labhante taṃ bhaje'haṃ pārvatīpriyam। iti kāraṇe pratiṣṭhātantre jīrṇoddhāravidhipaṭalaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.16
Key
manuscripts_004728
Reuse
License
Cite as
Kāraṇāgama (Pūrva) - Jīrṇodhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381877