Ātmārthaliṅgaprāyaścittavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004740

Manuscript No.
RE20058v
Title Alternate Script
आत्मार्थलिङ्गप्रायश्चित्तविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
54b - 55a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.25
Manuscript Beginning
prāyaścittaṃ viśuddhaye। sveṣṭaliṅge paribhraṣṭe dagdhe naṣṭe hṛte'pi vā। nīte vā muṣikādyaiś ca kākamarkaṭacoraka.ih। japtvā lakṣam aghorasya vidhinā kāryen navam। pratiṣṭhāpya bhavec chuddhiṃ piṇḍikāyāṃ tathaiva ca। hastāt tu patite liṅge jale bhavati vā sthale। tatrāpi lakṣam āvṛya punas saṃskāram arhati।
Manuscript Ending
akṣamālāṃ karāt bhraṣṭvā[bhraṣṭāṃ] kṣālayet gandhavāriṇā। gāyatryā śataṃ japtena pucche .......ṣpṛṣṭena yatraisahasrakam। pādayoḥ patite tasmin japet ghorasahasrakam। meroś ca laṅghane mantrī japet ghorasahasrakam। ........l̤iṅgoktāṣṭamabhāgataḥ। pūjopakaraṇaṃ kiñcit spṛṣṭvā pīṭhādikaṃ padā। śatadvayamaghorasya kāmatastvayutaṃ japet।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.22
Key
manuscripts_004740
Reuse
License
Cite as
Ātmārthaliṅgaprāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381889