Ātmārthaliṅgaprāyaścittavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004740

Manuscript No.

RE20058v

Title Alternate Script

आत्मार्थलिङ्गप्रायश्चित्तविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

54b - 55a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.25

Manuscript Beginning

prāyaścittaṃ viśuddhaye। sveṣṭaliṅge paribhraṣṭe dagdhe naṣṭe hṛte'pi vā। nīte vā muṣikādyaiś ca kākamarkaṭacoraka.ih। japtvā lakṣam aghorasya vidhinā kāryen navam। pratiṣṭhāpya bhavec chuddhiṃ piṇḍikāyāṃ tathaiva ca। hastāt tu patite liṅge jale bhavati vā sthale। tatrāpi lakṣam āvṛya punas saṃskāram arhati।

Manuscript Ending

akṣamālāṃ karāt bhraṣṭvā[bhraṣṭāṃ] kṣālayet gandhavāriṇā। gāyatryā śataṃ japtena pucche .......ṣpṛṣṭena yatraisahasrakam। pādayoḥ patite tasmin japet ghorasahasrakam। meroś ca laṅghane mantrī japet ghorasahasrakam। ........l̤iṅgoktāṣṭamabhāgataḥ। pūjopakaraṇaṃ kiñcit spṛṣṭvā pīṭhādikaṃ padā। śatadvayamaghorasya kāmatastvayutaṃ japet।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.22

Key

manuscripts_004740

Reuse

License

Cite as

Ātmārthaliṅgaprāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381889