Yogajatantra - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004732

Manuscript No.

RE20058r

Title Alternate Script

योगजतन्त्र - जीर्णोद्धारविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

51b - 52b

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.21

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ sarvadoṣanikṛtntanam। liṅge pīṭhe ca jīrṇe cet parivāreṣu yatra ca। rājarāṣṭravināśanaṃ syād ekābdānte tad ardhake।

Manuscript Ending

pūrvavat kārayec cheṣaṃ snapanaṃ pañcapañcakam। uktakarmāṇi sarvāṇi kārayet tad anantaram। pūrvapramāṇamārgeṇa mahāṅgādīni kārayet। hīnādhikyakramaṃ ceddhi rājarāṣṭraṃ vinaśyati। tasmāt sarvaprayatnena hīnādhikyaṃ na kārayet। yad dhīnaṃ caiva yac chedaṃ pūrvavat kārayet suddhīḥ। iti yogajākhye tantre jīrṇoddhārapaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.18

Key

manuscripts_004732

Reuse

License

Cite as

Yogajatantra - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381881