Yogajatantra - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004732

Manuscript No.
RE20058r
Title Alternate Script
योगजतन्त्र - जीर्णोद्धारविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
51b - 52b
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.21
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ sarvadoṣanikṛtntanam। liṅge pīṭhe ca jīrṇe cet parivāreṣu yatra ca। rājarāṣṭravināśanaṃ syād ekābdānte tad ardhake।
Manuscript Ending
pūrvavat kārayec cheṣaṃ snapanaṃ pañcapañcakam। uktakarmāṇi sarvāṇi kārayet tad anantaram। pūrvapramāṇamārgeṇa mahāṅgādīni kārayet। hīnādhikyakramaṃ ceddhi rājarāṣṭraṃ vinaśyati। tasmāt sarvaprayatnena hīnādhikyaṃ na kārayet। yad dhīnaṃ caiva yac chedaṃ pūrvavat kārayet suddhīḥ। iti yogajākhye tantre jīrṇoddhārapaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.18
Key
manuscripts_004732
Reuse
License
Cite as
Yogajatantra - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381881