Sūkṣmaśāstra - Adhvanyāsavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Nyāsa

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004735

Manuscript No.

RE20058ss

Title Alternate Script

सूक्ष्मशास्त्र - अध्वन्यासविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

16

Folio Range of Text

109a - 124a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

Similar to Cat. no. 386.51. This text has 3 chapters : adhvanyāsavidhi, ṣaḍadhvalakṣaṇa and ātmārthapūjāvidhi

Manuscript Beginning

dikṣāyām ucyate dehī trividhāt bhavabandhanāt। sā dīkṣā dvisaṃśodhyā sa cādhvā ṣaḍvidha[s] smṛtaḥ। varṇās tu bhuvanair vyāptā tattvair vyāptāni tāni ca। kalābhis tāni tattvānīha kalākramāt।

Manuscript Ending

viprādīnān tu sevārtham ardhamaṇṭapam āditaḥ। vṛṣabhasyāgraparyantaṃ sevāsthānaṃ prakalpayet। pradakṣiṇakrameṇaiva mahādevīṃ praṇamya ca। āsthānamaṇḍapaṃ gatvā japaṃ kṛtvā viśeṣataḥ। gṛhaṃ praviśya sambhojya āgamādi paṭhet guruḥ। iti sūkṣmaśāstre ātmārthapūjāvidhipaṭalaḥ। mīnākṣīsundareśvarābhyāṃ namaḥ।

Bibliography

Edition in progress (2006) IFP, Pondicherry

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.45

Key

manuscripts_004735

Reuse

License

Cite as

Sūkṣmaśāstra - Adhvanyāsavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381884