Sūkṣmaśāstra - Adhvanyāsavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Nyāsa
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004735

Manuscript No.
RE20058ss
Title Alternate Script
सूक्ष्मशास्त्र - अध्वन्यासविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
16
Folio Range of Text
109a - 124a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 386.51. This text has 3 chapters : adhvanyāsavidhi, ṣaḍadhvalakṣaṇa and ātmārthapūjāvidhi
Manuscript Beginning
dikṣāyām ucyate dehī trividhāt bhavabandhanāt। sā dīkṣā dvisaṃśodhyā sa cādhvā ṣaḍvidha[s] smṛtaḥ। varṇās tu bhuvanair vyāptā tattvair vyāptāni tāni ca। kalābhis tāni tattvānīha kalākramāt।
Manuscript Ending
viprādīnān tu sevārtham ardhamaṇṭapam āditaḥ। vṛṣabhasyāgraparyantaṃ sevāsthānaṃ prakalpayet। pradakṣiṇakrameṇaiva mahādevīṃ praṇamya ca। āsthānamaṇḍapaṃ gatvā japaṃ kṛtvā viśeṣataḥ। gṛhaṃ praviśya sambhojya āgamādi paṭhet guruḥ। iti sūkṣmaśāstre ātmārthapūjāvidhipaṭalaḥ। mīnākṣīsundareśvarābhyāṃ namaḥ।
Bibliography
Edition in progress (2006) IFP, Pondicherry
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.45
Key
manuscripts_004735
Reuse
License
Cite as
Sūkṣmaśāstra - Adhvanyāsavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381884