Upabhedakāraṇāgama - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004708

Manuscript No.
RE20058g
Title Alternate Script
उपभेदकारणागम - जीर्णोद्धारविधि
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
35a - 36a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as no 386.3
Manuscript Beginning
atha vakṣye viśeṣeṇa jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ śubhadaṃ pāpanāśanam। pramādāj jīrṇahīne tu varjayet tu viśeṣataḥ। upānasthūpiparyanntaṃ jīrṇahīnaṃ tu varjayet।
Manuscript Ending
sarvasiddhikaraṃ puṇyaṃ sarvarogavināśanam। sarvaśatrukṣayakaraṃ tad grāmaṃ śāntikaṃ bhavet। anyasthāne tu liṅgānāṃ sthāpanaṃ tu samantataḥ। śreṣṭhaṃ hi sthāpanaṃ proktaṃ mantrakarma ihocyate। śvetan taj jīrṇahīnena kṛṣṇena sthāpanaṃ bhavet। pramādāj jīrṇayitvā tu rājarāṣṭraṃ vinaśyati। devatā[ṃ] pūjayet tatra śivaloke mahīyate। ityupabhedakāraṇe pratiṣṭhātantre jīrṇoddhāravidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.7
Key
manuscripts_004708
Reuse
License
Cite as
Upabhedakāraṇāgama - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381857