Upabhedakāraṇāgama - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004708

Manuscript No.

RE20058g

Title Alternate Script

उपभेदकारणागम - जीर्णोद्धारविधि

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

35a - 36a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as no 386.3

Manuscript Beginning

atha vakṣye viśeṣeṇa jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ śubhadaṃ pāpanāśanam। pramādāj jīrṇahīne tu varjayet tu viśeṣataḥ। upānasthūpiparyanntaṃ jīrṇahīnaṃ tu varjayet।

Manuscript Ending

sarvasiddhikaraṃ puṇyaṃ sarvarogavināśanam। sarvaśatrukṣayakaraṃ tad grāmaṃ śāntikaṃ bhavet। anyasthāne tu liṅgānāṃ sthāpanaṃ tu samantataḥ। śreṣṭhaṃ hi sthāpanaṃ proktaṃ mantrakarma ihocyate। śvetan taj jīrṇahīnena kṛṣṇena sthāpanaṃ bhavet। pramādāj jīrṇayitvā tu rājarāṣṭraṃ vinaśyati। devatā[ṃ] pūjayet tatra śivaloke mahīyate। ityupabhedakāraṇe pratiṣṭhātantre jīrṇoddhāravidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.7

Key

manuscripts_004708

Reuse

License

Cite as

Upabhedakāraṇāgama - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381857