Kāraṇabheda - Pādukāsthāpananityārcanavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004749

Manuscript No.

RE20058zz

Title Alternate Script

कारणभेद - पादुकास्थापननित्यार्चनविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

155b - 157b

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.37

Manuscript Beginning

pādukāsthāpanaṃ vakṣye śṛṇuṣva catur ānanam( )। nityotsavānte yāmārdhe pūjanārthaṃ tu pādukā। saudhaka[ṃ] saptāṅgulaṃ proktaṃ pādukāyās tu dairghyakaṃ। vistāran tu tad ardhaṃ syāt tasya madhye tad ardhake।

Manuscript Ending

pratiṣṭhānte cotsavasya prasaṅgāt kathitaṃ mayā। nityārcanam idaṃ proktaṃ samāsāc catur ānana। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। putrārthī labhate putram āsevān maṇḍalāvadhi। yaṃ yaṃ kāmayate yas tu taṃ kāmam avāpnuyāt। iti śrīmat kāraṇabhede pratiṣṭhātantre pādukāsthāpananityārcanavidhipaṭalaḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.52

Key

manuscripts_004749

Reuse

License

Cite as

Kāraṇabheda - Pādukāsthāpananityārcanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381898