Kāraṇabheda - Pādukāsthāpananityārcanavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004749

Manuscript No.
RE20058zz
Title Alternate Script
कारणभेद - पादुकास्थापननित्यार्चनविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
155b - 157b
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.37
Manuscript Beginning
pādukāsthāpanaṃ vakṣye śṛṇuṣva catur ānanam( )। nityotsavānte yāmārdhe pūjanārthaṃ tu pādukā। saudhaka[ṃ] saptāṅgulaṃ proktaṃ pādukāyās tu dairghyakaṃ। vistāran tu tad ardhaṃ syāt tasya madhye tad ardhake।
Manuscript Ending
pratiṣṭhānte cotsavasya prasaṅgāt kathitaṃ mayā। nityārcanam idaṃ proktaṃ samāsāc catur ānana। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। putrārthī labhate putram āsevān maṇḍalāvadhi। yaṃ yaṃ kāmayate yas tu taṃ kāmam avāpnuyāt। iti śrīmat kāraṇabhede pratiṣṭhātantre pādukāsthāpananityārcanavidhipaṭalaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.52
Key
manuscripts_004749
Reuse
License
Cite as
Kāraṇabheda - Pādukāsthāpananityārcanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381898