Dīptaśāstra - Aṣṭabandhanaprāyaścittavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004695

Manuscript No.
RE20058bbb
Title Alternate Script
दीप्तशास्त्र - अष्टबन्धनप्रायश्चित्तविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
160a - 162b
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.36
Manuscript Beginning
atha vakṣye viśeṣeṇa aṣṭabandhavidhikramam। sarvaśāntikaraṃ puṇyaṃ sarvakāmaphalapradam। sarvaiśvaryakaraṃ puṃsāṃ sarvakāryārthasādhanam। viṣṇubhāgaṃ tu nirmālyaṃ nṛpasyāyur vināśanam।
Manuscript Ending
vastragandhādyair dakṣiṇābhir viśeṣataḥ। dīnāndhakṛpaṇādīnām annādānaiś ca toṣayet। bhūridānaṃ prakartavyaṃ yathāvittānusārataḥ। evaṃ yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। ārogyam āyuḥ kīrtiṃ ca putrapautrābhivardhanam। cirakālaṃ vased dhīmān ante kaivalyam āpnuyāt। iti dīptaśāstre aṣṭabandhanaprāyaścittavidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.54
Key
manuscripts_004695
Reuse
License
Cite as
Dīptaśāstra - Aṣṭabandhanaprāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381844