Dīptaśāstra - Aṣṭabandhanaprāyaścittavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004695

Manuscript No.

RE20058bbb

Title Alternate Script

दीप्तशास्त्र - अष्टबन्धनप्रायश्चित्तविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

160a - 162b

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.36

Manuscript Beginning

atha vakṣye viśeṣeṇa aṣṭabandhavidhikramam। sarvaśāntikaraṃ puṇyaṃ sarvakāmaphalapradam। sarvaiśvaryakaraṃ puṃsāṃ sarvakāryārthasādhanam। viṣṇubhāgaṃ tu nirmālyaṃ nṛpasyāyur vināśanam।

Manuscript Ending

vastragandhādyair dakṣiṇābhir viśeṣataḥ। dīnāndhakṛpaṇādīnām annādānaiś ca toṣayet। bhūridānaṃ prakartavyaṃ yathāvittānusārataḥ। evaṃ yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। ārogyam āyuḥ kīrtiṃ ca putrapautrābhivardhanam। cirakālaṃ vased dhīmān ante kaivalyam āpnuyāt। iti dīptaśāstre aṣṭabandhanaprāyaścittavidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.54

Key

manuscripts_004695

Reuse

License

Cite as

Dīptaśāstra - Aṣṭabandhanaprāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381844