Nānāgamaprāyaścittāśaucagarbhadīkṣāvapanavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004745

Manuscript No.

RE20058xx

Title Alternate Script

नानागमप्रायश्चित्ताशौचगर्भदीक्षावपनविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

18

Folio Range of Text

135b - 152a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

Similar to Cat. no. 386.62

Manuscript Beginning

jīrṇaṃ vāpya athvā bhagnaṃ vidhināpi na cālayet। nṛpatsakaravahnibhyo bhayād anyatra dhārayet। sveṣṭaliṅge paribhraṣṭe naṣṭe dagne[dagdhe?] hṛte'pi vā। naravānarakākādyaiḥ lakṣāghorajapāt tataḥ।

Manuscript Ending

yajñaśeṣaṃ samāvāpya yajñānte śeṣakarma ca। jananamaraṇaṃ dṛṣṭvā āśaucaṃ naiva vidyate। devotsavārambhakāle devadevasya kautukam। tat karmamantrasiddhyartham ācāryasyāpi kautukam। trimāsād athavā pañcamāsād ūrdhvaṃ viśeṣataḥ। antarvatnyāḥ patiḥ kuryād vapanaṃ nakhakṛntanam। iti nānāgamaprāya'scittāśaucagarbhadīkṣāvapanavidhis samāpath। śrīsahāyadāmne namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.50

Key

manuscripts_004745

Reuse

License

Cite as

Nānāgamaprāyaścittāśaucagarbhadīkṣāvapanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381894