Kāraṇāgama - Saṅkaṭajīrṇoddhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004691

Manuscript No.
RE20058aa
Title Alternate Script
कारणागम - सङ्कटजीर्णोद्धारविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
1
Folio Range of Text
61a - b
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.28
Manuscript Beginning
athavānyaprakāreṇa grāmasaṃkaṭajīrṇake। nadyāṃ samudrake vāpi pramādāt saṅkaṭo yadi। grāme'pi nagare gehe paṭṭane[pattane] vā surālaye। saṅkaṭajīrṇam āpnoti ityetad vidhinā tataḥ।
Manuscript Ending
tatta[t]sthāneṣu samsthāpya bhairavo kālikoṣṭhake। evaṃ parīkṣya kartavyaṃ śilpaśāstreṇa mārgataḥ। śilpaśāstram uditaṃ tu yat kṛtaṃ rājarāṣṭra iti vardhate kramāt। tad vidheyaviparīta[ṃ] yat kṛtaṃ rājarāṣṭraṃ bhuvināśanaṃ। iti kāraṇe pratiṣṭhātantre saṅkaṭajīrṇoddhāravidhipaṭalaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.27
Key
manuscripts_004691
Reuse
License
Cite as
Kāraṇāgama - Saṅkaṭajīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381840