Kāraṇāgama (Pūrva) - Jaṭibandhanavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004704

Manuscript No.
RE20058eee
Title Alternate Script
कारणागम (पूर्व) - जटिबन्धनविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
1
Folio Range of Text
168a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.35
Manuscript Beginning
atha vakṣye viśeṣeṇa mūrtīnāṃ jaṭibandhanam। sarvapāpaharaṃ puṇyaṃ rājarāṣṭrācalaṃ kramāt। manorathaṃ ca samprāpya samare vijayī bhavet। āgneyyām agnisaṃbhūtaṃ yāmyāyāṃ vyādhisaṃyutam।
Manuscript Ending
aṅkuraṃ kāryed dhīmān pūrvoktavidhānataḥ। śeṣāṇi sarvakarmāṇi bandhanoktavad ācaret। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। putrārthī labhate putraṃ dhanārthī dhanam āpnuyāt। kāmyārthī kāmam āpnoti mokṣārthī mokṣam āpnuyāt। iti kāraṇe pratiṣṭhātantre jaṭibandhanavidhipaṭalaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.57
Key
manuscripts_004704
Reuse
License
Cite as
Kāraṇāgama (Pūrva) - Jaṭibandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381853