Kāraṇāgama (Pūrva) - Jaṭibandhanavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004704

Manuscript No.

RE20058eee

Title Alternate Script

कारणागम (पूर्व) - जटिबन्धनविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

1

Folio Range of Text

168a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.35

Manuscript Beginning

atha vakṣye viśeṣeṇa mūrtīnāṃ jaṭibandhanam। sarvapāpaharaṃ puṇyaṃ rājarāṣṭrācalaṃ kramāt। manorathaṃ ca samprāpya samare vijayī bhavet। āgneyyām agnisaṃbhūtaṃ yāmyāyāṃ vyādhisaṃyutam।

Manuscript Ending

aṅkuraṃ kāryed dhīmān pūrvoktavidhānataḥ। śeṣāṇi sarvakarmāṇi bandhanoktavad ācaret। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। putrārthī labhate putraṃ dhanārthī dhanam āpnuyāt। kāmyārthī kāmam āpnoti mokṣārthī mokṣam āpnuyāt। iti kāraṇe pratiṣṭhātantre jaṭibandhanavidhipaṭalaḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.57

Key

manuscripts_004704

Reuse

License

Cite as

Kāraṇāgama (Pūrva) - Jaṭibandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381853