Candrajñāna - Svāyambhuvajīrṇoddhāravidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004746

Manuscript No.

RE20058y

Title Alternate Script

चन्द्रज्ञान - स्वायम्भुवजीर्णोद्धारविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

1

Folio Range of Text

59a - b

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

Similar to Cat. no. 386.29

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ sarvaśatruvināśanam। śrīkaraṃ vijayaṃ saukhyam āyur ārogyavardhanam। svāyambhuve[aṃ?] daivikaṃ tu dvidhā jīrṇaṃ prakīrtitam।

Manuscript Ending

snapanaṃ śāntihomaṃ ca mahadākhyābhiṣecanaiḥ। evaṃ pakṣatrayaṃ proktaṃ viprāṇāṃ bhūribhojanam। evaṃ yaḥ kurute martyas sa gacched aiśvaraṃ padam। iti ccandrajñāne svāyambhuvajīrṇoddhāravidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.25

Key

manuscripts_004746

Reuse

License

Cite as

Candrajñāna - Svāyambhuvajīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381895