Kāmikāgama - Mūlaliṅgaprāsādajīrṇoddhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004744

Manuscript No.
RE20058x
Title Alternate Script
कामिकागम - मूललिङ्गप्रासादजीर्णोद्धारविधि
Uniform Title
Kāmika
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
56a - 59a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.27
Manuscript Beginning
jīrṇoddhāravidhiṃ vakṣye mūlaliṅgavimānayoḥ। divyaṃ( ) svāyambhuvādīnāṃ liṅgamānavaś ca chṛṇu। svāyambhuve svayaṃbhūte divye cārṣe tathaiva ca। bhinnaṃ vā sphuṭitaṃ jīrṇaṃ tad doṣan nāvalokayet। brahmaviṣṇvīśa bhāgaṃ tu tat tan mānavihīnakam। dṛśyādṛśyam iti proktam āpātālasthitaṃ ca vā।
Manuscript Ending
ekatripañcasaptāhaṃ daśāhaṃ vā samācaret। evaṃ yaḥ kurute martyaḥ prāsādoddharaṇakriyā[m]। tasya puṇyaphalaṃ vaktuṃ kā[nā?]laṃ varṣaśatair api। tathāpi kiñcid vakṣyāmi nānābhoga[samanvi?]taḥ। dharmārthakāmamokṣāṇām adhikāraḥ svayaṃ prabhuḥ। brahmādipadavīṃ prāpya so'nte 'sivapadaṃ vrajet। iti kāmike pratiṣṭhātantre mūlaliṅgaprāsādajīrṇoddhāravidhipaṭalaḥ।
Bibliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.24
Key
manuscripts_004744
Reuse
License
Cite as
Kāmikāgama - Mūlaliṅgaprāsādajīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381893