Sūkṣmaśāstra - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004718

Manuscript No.

RE20058k

Title Alternate Script

सूक्ष्मशास्त्र - जीर्णोद्धारविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

42a - 43a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.7

Manuscript Beginning

sarvāṅgānāṃ kṣyayaṃ dṛṣṭvā prāsādasya viśeṣetaḥ। tad dravyeṇaiva kuryād vai pūrvoktavidhinā saha। varadravyeṇa kuryād vā yathā vittānusārataḥ। salakṣaṇasya dhāmnas tu varadravyeṇa saṃskṛtam। tasmāt sarvaprayatnena hīnaṃ caiva na kāryet। pratiṣṭhāvidhimārgeṇa pratiṣṭhā kārayet budhaḥ।

Manuscript Ending

anyad vā bāṇaliṅgaṃ vā sthāpayet vidhinā budhaḥ। paurāṇikasya liṅgasya yac ca mānaṃ kṣayaṃ yadi। sūkṣmaśāstreṇa matimān karma kuryāt krameṇa tu। paścāt samprokṣaṇaṃ kuryāc chāstradṛ[ṣṭe]na karmaṇā। iti sūkṣmaśāstre jīrṇoddhārapaṭalaḥ।

Bibliography

Edition in progress (2006) IFP, Pondicherry

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.11

Key

manuscripts_004718

Reuse

License

Cite as

Sūkṣmaśāstra - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381867