Aṁśumattantra : Yāgamaṇḍapavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004712

Manuscript No.
RE20058hh
Title Alternate Script
अंशुमत्तन्त्र : यागमण्डपविधि
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
6
Folio Range of Text
76b - 81a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.39. But it starts with a verse of the siddhāntasārāvali (ślika 60, GOML. Bulletin XVIII, no. 2, p.2.)
Manuscript Beginning
yāgadhāmagṛhabhūgṛhādikaṃ śunyarāmakhayamāṣṭapaṅktibhiḥ bhāskareṇa ca vikalpitaiḥ karai[ḥ] kalpayet savivaraṃ salakṣaṇam। dvāravasudhāturasa pādaraviṣoḍaśa navonavapadaṃ syāt madhyanavavedi saha trīṇi padamadhye kuṇḍanavapañca śivamaṇḍapavidhānam। iti sārāvalyām। yāgāṅga maṇḍapaṃ vakṣye tad rūpaṃ śṛṇu madrave। kṣmākāre tu makāraṃ syāt apacchabdaṃ tu kārakam। agnināmni ḍakāraṃ tu pavanādyaṃ pakārakam।
Manuscript Ending
sarvaṃjñātvā tu tantrajñas sarvakarmārhako bhavet। yāgāṅgamaṇḍapaṃ hyetat arcanaṃ tvadhunocyate। madhye navapadaṃ vedī daivike cāṣṭamaṅgalam। mānuṣe ca pade kuṇḍaṃ paiśāce kalaśaṃ nyaset। ityaṃśumān tantre yāgamaṇḍapavidhipaṭalaḥ। śrīgurubhyo namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.34
Key
manuscripts_004712
Reuse
License
Cite as
Aṁśumattantra : Yāgamaṇḍapavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381861