Aṁśumattantra : Yāgamaṇḍapavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004712

Manuscript No.

RE20058hh

Title Alternate Script

अंशुमत्तन्त्र : यागमण्डपविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

6

Folio Range of Text

76b - 81a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 386.39. But it starts with a verse of the siddhāntasārāvali (ślika 60, GOML. Bulletin XVIII, no. 2, p.2.)

Manuscript Beginning

yāgadhāmagṛhabhūgṛhādikaṃ śunyarāmakhayamāṣṭapaṅktibhiḥ bhāskareṇa ca vikalpitaiḥ karai[ḥ] kalpayet savivaraṃ salakṣaṇam। dvāravasudhāturasa pādaraviṣoḍaśa navonavapadaṃ syāt madhyanavavedi saha trīṇi padamadhye kuṇḍanavapañca śivamaṇḍapavidhānam। iti sārāvalyām। yāgāṅga maṇḍapaṃ vakṣye tad rūpaṃ śṛṇu madrave। kṣmākāre tu makāraṃ syāt apacchabdaṃ tu kārakam। agnināmni ḍakāraṃ tu pavanādyaṃ pakārakam।

Manuscript Ending

sarvaṃjñātvā tu tantrajñas sarvakarmārhako bhavet। yāgāṅgamaṇḍapaṃ hyetat arcanaṃ tvadhunocyate। madhye navapadaṃ vedī daivike cāṣṭamaṅgalam। mānuṣe ca pade kuṇḍaṃ paiśāce kalaśaṃ nyaset। ityaṃśumān tantre yāgamaṇḍapavidhipaṭalaḥ। śrīgurubhyo namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.34

Key

manuscripts_004712

Reuse

License

Cite as

Aṁśumattantra : Yāgamaṇḍapavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381861