Sahasrāgama - Ātmārthaliṅgajīrṇoddhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004720

Manuscript No.
RE20058l
Title Alternate Script
सहस्रागम - आत्मार्थलिङ्गजीर्णोद्धारविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
45a - 46a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 386.15
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhi[krama]m। sarvapāpaharaṃ puṇyaṃ dehināṃ hitakāraṇam। madhye bandhasya jīrṇam cet pīṭhasya ghṛtavāriṇā। māṣaṃ maṣadvayaṃ caiva tilaṃ tiladvayaṃ tathā। nirdoṣam iti vikhyātam adhikaṃ varjayet budhaḥ।
Manuscript Ending
........ṣamāvāhya devaṃ devīṃ samantrataḥ। yojayet tu purā de[liṅ?]ge suyojayet। yat piṇḍikāyāṃ li.......ṃ ca.....varjitaṃ yadi। bāṇānāṃ caiva rudrākṣaṃ vinyasel liṅga....ṭ। liṅgaṃ ca liṅgajīrṇaṃ cet pīṭhaṃ ........ ṭhaṃ ca varjayet। iti sahasrāgame ātmārthaliṅgajīrṇoddhārapaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.12
Key
manuscripts_004720
Reuse
License
Cite as
Sahasrāgama - Ātmārthaliṅgajīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381869